B 353-6 Śal(y)oddhāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/6
Title: Śal[y]oddhāra
Dimensions: 27.2 x 10.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:
Reel No. B 353-6 Inventory No. 59617
Title Śalyoddhāra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 10.0 cm
Folios 2
Lines per Folio 9
Foliation figures on the verso, in the uppe rleft-hand margin under the marginal title śa.ddhāra and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/722
Manuscript Features
After the colophon is written
avargiccāritapraśne prācyāṃ diśi samādiśet |
kuṃjarāsthīni pakṣair vā puruṣasya pramāṇataḥ ||
...
praśnepyuccārite yatra nyūnaṃ vargasya paṃcame |
na vidyate tatra śalyaṃ brahmoktānnātra saṃśayaḥ |
parīkṣāvidhir yaddhi brāhmaṇo gṛhīnyādi (!) pūrvavat | śubham
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha śallyoddhāraḥ ||
gṛhapiṃḍikā navakhaṃḍikā kāryyānavasthāne krameṇa navākṣarāṇi li(2)khitāni || || va | ka | ca | ta | e | hā | sa | pa | jā[[ḥ]] ||
[[brāhmaṇakṣatriyaviṭśūdrā bhaveyuḥ praśnakārakāḥ |
tāṃś ca puṣpanadīdevaphalānaṃ nāma karayet || 2 ]]
tatra yadi brāhmaṇo gṛhī tadā anyaṃ brāhmaṇaṃ pṛcchet ||
svecchayā puṣpa(3)sya nāma kathyatā[[m iti]] tadā yasya puṣpasya nāma karoti tasya puṣpasyādyakṣaraṃ navakhaṃḍamadhye yatra patitaṃ tatra śalyaṃ (4) vācyaṃ || (fol. 1v1–4 )
End
sapraśṇe (!) kauveryyāṃ dvijyaśalyaṃ kaṭimātraṃ dhanavaṃtam api nirddha(5)naṃ kurute | papraśne aiśānyāṃ ṛkṣaśalyaṃ sārddhahaste tadbhavanagatasya godhananāśaṃ || japraśṇe (!) madhye narakapālaṃ bha(6)smalohaśalyaṃ hṛnmātre gṛhyate kukṣobhaṃ kurute || (fol. 2r4–6)
Colophon
iti śalyoddhāraḥ || || rāmo jayati || || ⟪...⟫(fol. 2r6)
Microfilm Details
Reel No. B 353/6
Date of Filming 06-10-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks text on the exposure 2
Catalogued by MS
Date 07-11-2006
Bibliography